________________
Shri Mahavir Jain Aradhana Kendra
www.kcbetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||उत्तरेणं मन्दरे कूडे मेहावई रायहाणी पुवेणं, दक्खिणिलस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं|| णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं दक्खिणिलस्स भवणस्स पच्चत्थिमेणं दक्खिणपच्चथिमिल्लस्स पासायवेडंसगस्स पुरस्थिमेणं हेमवए कूडे हेम प्र० मेह)मालिणी देवी रायहाणी दक्खिणेणं, पच्चस्थिभिल्लस्स भवणस्सदक्खिणेणंदाहिणपच्चथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं स्यए कूडे सुवच्छ। देवी रायहाणी पच्चत्थिमेणं, पच्चस्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपच्चस्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणंरुअगे कूडे वच्छभित्ता देवी रायहाणी पच्चस्थिभेणं, उत्तरिल्लस्स भवणस्स पच्चस्थिभेणं उत्तरपच्चस्थिमिल्लस्स पासायवडेंसगस्स पुरस्थिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं, उत्तरिल्लस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणं, कहिं गंभंते! णन्दणवणे बलकूडे णामं कूडे पं०?, गो०! मन्दरस्स पव्वयस्स उत्तरपुरस्थिमेणं एत्थ णं णन्दणवणे बलकूडे णामं कूडे पं०, एवं जंचेव हरिस्सहकूडस्स पमाणं रायहाणी यतं चेवबलकूडस्सवि, णवरं बलो देवो रायहाणी उत्तरपुरथिमेणं १०५।कहिं गंभंते! मन्दरए पव्वए सोमणसवणे णाम वणे पं०?, गो! णन्दणवणस्स बहुसभरमणिज्जाओ भूमिभागाओ अद्धतेवटुिं जोअणसहस्साई उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए सोमणसवणे णाम वणे पं० पंचजोयणसयाई चकवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जेणं मन्दरं पव्वयं सवओ समन्ता संपरिक्खिताणं चिट्ठइ, चतारि जोयणसहस्साइंदुणिय बावत्तरे जोयणसए अट्ठ य इकारसभाए जोयणस्सबाहिं गिरिविक्खम्भेणं तेरस जोयणसहस्साई | ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
पू. सागरजी म. संशोधित |
For Private And Personal Use Only