________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहुसभरमणिजाओ भूमिभागाओ पंचजोअणसयाई उद्धं उप्पइत्ता एत्थ णं मन्दरे पव्वए णन्दणवणे णामं वणे पंचजोअणसयाई|| चकवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जेणं मन्दरं पव्वयं सव्वओसमन्ता संपरिक्खिवित्ताणं चिट्ठइणव जोअणसहस्साई णव य चउप्पणे जोअणसए छच्चेगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साई चत्तारि य अउणासीए जोअणसए किंचिविसेसाहिए बाहिं गिरिपरिरएणं अट्ठजोअणसहस्साई णव य चउप्पण्णे जोअणसए छच्चेगारसभाए जोअणस्स अंतो गिरिविक्खम्भो अट्ठावीसंजोअणसहस्साई तिण्णियसोलसुत्तरे जोअणसए अट्ट य इकारसभाए जोअणस्स अंतो गिरिपरिरएणं,सेणं एगाए पउमवरवेइआए एगेण य वणसंडेणं सवओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयन्ति०, मंदरस्सणं पव्वयस्स पुरस्थिमेणं एत्थणं महं एगे सिद्धाययणे पं०,एवं चउद्दिसिं चत्तारि सिद्धाययणा, विदिसासु पुक्खरिणीओ, तं चेव पमाणं सिद्धाययणाणं पुक्खरिणीणंच, पासायवडिंसगा तह चेव सकेसासाणं तेणं चेव पमाणेणं,णंदणवणे णं भंते ! कह कूडा पं०?, गो०! णव कूडा पं० तं०-णन्दणवणकूडे मन्दर०णिसह० हिमवय० स्यय० रुअग० सागरचित्त० वइर० बलकूडे, कहिं णं भंते ! णन्दणवणे णंदणकूडे णामं कूडे पं०?, गो०! मन्दरस्स पव्वयस्स पुरथिमिल्लस्स सिद्धाययणस्स उत्तरेणं उत्तरपुरस्थिमिल्लस्स पासायवडेंसयस दक्खिणेणं एत्थ णं णन्दणवणे णंदणकूडे कामं कूडे पं० पञ्चसइआ कूडा पुव्ववणिया भाणियव्वा, देवी मेहंका रायहाणी विदिसाए, एआहिं चेवपुव्वाभिलावेणं णेयव्वा, इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरस्थिभिल्लस्सपासायवडेंसगस्स || ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र
[ पू. सागरजी म. संशोधित
For Private And Personal Use Only