________________
Shri Mahavir Jain Aradhana Kendra
www. kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दसजोअणाई उव्वेहेणं अच्छे० कुंडवण्णओ जाव तोरणा, तस्सणंरोहिअंसापवायकुंडस्स बहुमज्झदेसभाए एत्थणं महं एगेरोहिअंसे || णामं दीवे पं० सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पण्णासंजोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे सण्हे सेसं तं चेव जाव भवणं अट्ठो य भाणिअव्वो, तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढासमाणी हेमवयं वासं एजमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी२ सदावइवट्टवेअर्द्ध अद्धजोअणेणं असंपत्ता समाणी पच्चत्थिमाभिमुही आवत्ता समाणी हेमवयं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुदं समप्पेइ, रोहिअंसा णं पवहे अद्धतेरसजोयणाई विक्खंभेणं कोसं उव्वेहेणं तयणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइजाई जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ता॥५॥चुलहिमवन्ते णं भन्ते! वासहरपव्वए कइ कूडा पं०?, गो! इक्कारस कूडा पं० २०-सिद्धायणकूडे चुलहिमवन्त० भह इलादेवी० गंगादेवी० सिरि० रोहिअंस० सिन्धु० सुरादेवी० हेमवय० वेसमणकूडे, कहिं णं भन्ते! चुलहिमवन्ते वासहरपव्वए सिद्धाययणकूडे णामं कूडे पं०?, गो०! पुरच्छिमलवणसमुद्दस्स पच्चत्थिमेणं चुल्लहिमवन्तकूडस्स पुरस्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पं० पंच जोअणसयाई उद्धंउच्चत्तेणं मूले पंच जोअणसयाई विक्खंभेणं मझे तिण्णि य पण्णत्तरे जोअणसए विक्खंभेणं उप्पिं अद्धाइजे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मझे एगं || ॥श्री जंबूद्वीप प्रज्ञप्ति सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only