________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सतेणं छित्ता दाहिणपुरच्छिभिल्लंसि चउभागीमंडलंसि सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसथा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरच्छिभिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं०-उप्पिं चंदा मझे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं चरमसमए ॥ ७८॥ बारसमं पाहुडं १२॥ । ता कहं ते चंदभसो वड्ढोवड्ढी आहि०?, ता अट्ठ पंचासीते मुहुत्तसते तीसं च बावट्ठिभागा मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि बायालसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रज्जति तं०-पढमाए पढम भागं जाव पण्णरसीए पनरसं भागं, चरिमसमए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे| पव्वे पव्वे अमावासे, ता अंधारपक्खातो णं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च बावट्ठिभागा मुहुत्तस्स जाई चंदे विरजति, तं०-पढमाए पढम जाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी । ७९। तत्य खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ पं०, बावट्ठी एते कसिणा रागा बावट्ठी एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only