________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|पंचमं वासिर्कि आउटिं चंदे केणं० ?, ता पुव्वाहिं फग्गुणीहि, पुव्वाफग्गुणीणं बारस सत्तालीसा तेरस चुणिया, तंसमयं च णं|| सूरे देणं०?, ता पूसेणं, पूसस्स तं चेव एगूणवीसा तेताली तेत्तीसा । ७६ ता एएसिं णं पंचण्हं संवच्छराणं पढम हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्सणं पंच मुहुत्ता पण्णासं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं० ?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसिं णं पंचण्हं संवच्छराणं दोच्चं हेमंतिं आउटुिं चंदे केणं०?, ता पूसेणं, पूसस्स एकूणवीसं तेताला तेत्तीसं चुणिया, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिंणं पंचहं संवच्छराणं चउत्थि हेमंतिं आउदि चंदे केणं०?, ता मूलेणं, मूलस्स छ चेव अट्ठावना वीसं चुण्णिया, समयं च णं सूरे केणं० ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्हं संवच्छराणं पंचमं हेमंतिं आउटिं चंदे केणं०?, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छ चुणिया भागा सेसा, तंसमयं च णं सूरे० ?, ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए । ७७। तत्थ खलु इमे दसविधे जोए पं० २०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे (घण) पीणिते मंडकप्पुते णामं दसमे, एतेसिं णं पंचण्हं संवच्छराणं
छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति?, ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं In श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only