________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाहिणं अद्धमंडल जाव चारं चरति तदा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति जहण्णए दुवालस जाव दिवसे|| भवइ, एसणं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए जाव पदेसाए बाहिराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकभित्ता चारं चरति, ततो जदा णं सूरिए बाहिराणंतरं अद्धमंडल जाव चारं चरति तता णं अट्ठारसमुहुत्ता राती भवति दोहिं एगद्विभागमुहुत्तेहिं अणा दुवालसमुहुत्ते दिवसे भवति दोहिं |एगट्ठिभागमुहुत्तेहिं अहिये, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि उत्तराए जाव पदेसाए बाहिरं तच्चं दाहिणं अद्धमंडलसंठितिं उव जाव चारं चरति, ता जया णं सूरिए बाहिरं तच्चं दाहिणं जाव चारं चरति तता णं अद्वारसमुहुत्ता राती भवति चाहिं |एगट्ठिभागमुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तताणंतरं० तसि२ देसंसितं तं अद्धमंडलसंठितिं संक्रममाणे दाहिणाए जाव पएसाए सव्वब्भंतरं उत्तरं अद्धमंडलसंठिति उवसंकभित्ता चारं चरति, जेता णं सूरिए सव्वब्तरं उत्तरं अद्धमंडलसंठितिं जाव चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, (राई, सूर्य० जहा दाहिणा तहा चेव णवरं उत्तरडिओ अभितराणंतरं दाहिणं उवसंकमइ, दाहिणातो अभितरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति, (सव्वबाहिरातो) बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तच्चातो दाहिणातो संक्रममाणे २ जाव In श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal Use Only