________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|चार चरति तदा राइदिवसपमाणं तं चेव भाणियव्वं, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराओ तदाणंतरं तंसि|| २ देसंसि तं तं अद्धमंडलसंठितिं संक्रममाणे उत्तराए जाव पदेसाए सव्वब्भतरं दाहिणं अद्धमंडलसंवितिं उसंकभित्ता चारं चरति, ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए जाव दिवसे भवति |जहणिया दुवालसमुहत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पज्जवसाणे । १२ ता कहं ते उत्तरा अद्धमंडलसंठिती आहि०?, ता जता णं सूरिए सव्वब्भंतरे उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरसि उत्तराए जाव पएसाए अब्भतरं दाहिणं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति, ततो जया णं सूरिए अभितराणंतरं दाहिणं जाव चारं चरति तया णं अट्ठारसमुहत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तसि दाहिणाए जाव पदेसाए अभितरं तच्चं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति, ततो जया णं अभितरं तच्चं उत्तरं जाव चारं चरति तता णं दिवसराइपमाणंतंचेव भाणियवं, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलाओ मंडलं संकममाणे तंसि २ देसंसि तं तं अद्धमंडलसंगितिं जाव चारं चरति, ता जया णं सूरिए सव्वबाहिरं] ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम्म
पू. सागरजी म. संशोधित
For Private And Personal Use Only