SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तत्थ खलु इमाओ बावडिं पुण्णमासिणीओ बावट्ठि अमावासाओ पं०, बावर्दिछ एते कसिणा रागा बावदिंठ एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसराग विरागसता भवंतीतिमक्खाता, अमावासातो णं पुण्णमासिणी चत्तारि बायाले मुहुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं अमावासा चत्तारि बायाले मुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं पुण्णमासिणी अठ्ठपंचासीते मुहुत्तसते तीसं बावट्ठिभागे मुहुत्तस्स आहि०, एसणं एवतिए चंदे मासे एसणं एवतिए सगले जुगे ८० ता चंदेणं अद्धमासेणं चंदे कति मंडलाइं चरति?, ता चोइस चउब्भागमंडलाई चरति एगं च वीसयसतभागं मंडलस्स, ता आइच्चेणं अद्धमासेणं चंदे कति मंडलाइं चरति?, ता सोलस मंडलाइं चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाई जाई चंदे केणइ असामण्णकाई सयमेव पवित्तिा २ चारं चरति, कतराई खलु ते दुवे अट्ठकाई०?, इमाई खलु ते बे अट्ठगाई० ०-निक्खममाणे चेव अमावासंतेणं पविसभाणे चेव पुण्णमासिंतेणं, एताई खलु दुवे अट्ठगाई जाई चंदे केणई असामण्णगाई सयमेव पविद्वित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणा भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति, कतराई खलु ताई०?, इमाई खलु ताई०?, तं०-विदिए अद्धमंडले चउत्थे० छटे० || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ | ८७ पू. सागरजी म. संशोधित || For Private And Personal
SR No.021018
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy