________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
इमे दसविधे जोए पं० २०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते णामं दसमे, एतेसिं णं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति?, ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिभिलंसि चउभागगमंडलंसि सत्तावीसंभागे उवादिणावेत्ता अट्ठावीसतिभागं वीसथा छेत्ता अद्वारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरच्छिभिल्लं चउब्भागमंडलं असंपत्ते एत्यु णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं०-उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केण०?, ता चित्ताणं चरमसमए ॥७८॥ बारसमं पाहुडं १२॥ __ता कहं ते चंदमसो वड्ढोवड्ढी आहि०?, ता अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि बायालसते छत्तालीसंच बावट्ठिभागे मुहत्तस्स जाई चंदे रजति तं०-पढमाए पढम भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्य णं पढमे पव्वे अमावासा, ता अंधारपक्खो, ताणं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छातालीसं च बावट्ठिभागा मुहत्तस्स जाई चंदे विरज्जति, तं०-पढमाए पढम भागं बितियाए बितियं भागंजाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी ७९॥ ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal