SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsunl Gyanmandir |भवति तता णं साविट्ठी अमावासा भवति, जता णं पुढवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तता णं पुढवती अमावासा भवति, जया णं आसोई पुण्णिमा भवति तता णं चेत्ती अमावासा भवति जया णं चित्ती पुण्णिमा भवति त्या णं आसोई अमावासा भवति, ज्या णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, ज्या णं मग्गसिरी पुण्णिमा भवति तता गंजेवामूली अमावासा भवति जता णं जेहामूली पुण्णिमा भवति तता णं मग्गसिरी अमावासा भवति, जता णं पोसी पुण्णिमा भवति तता णं आसाढी अमावासा भवति जता णं आसाढी पुण्णिमा भवति तता णं पोसी अमावासा भवति । ४०॥ १०-७॥ __ता कहं ते नक्खत्तसंठिती आहि०?, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते किंसंठित पं०?, गो०! | गोसीसावलिसंठिते पं०, सवणे णक्खत्ते किंसंठिते ६०? काहारसंठित पं०, धणिढाणक्खत्ते० सणिपलीणगसंठिते पं०, सयभिसयाणक्खत्ते० पुष्फोवयारसंठिते, पुव्वापोढवताणक्खत्ते० अवड्ढवाविसंठिते, एवं उत्तरावि, रेवतीणक्खत्ते गावासंठिते, अस्सिणीणक्खत्ते आसक्खंधसंठिते, भरणीणक्खत्ते भगसंठिए पं०, कत्तियाणक्खत्ते छुरघरसंठित पं०, रोहिणीणक्खत्ते सगडुड्ढिसंठिते, मिगसिराणक्खत्ते मगसीसावलिसंठिते, अदाणक्खत्ते रुधिरबिंदुसंठिए, पुणव्वसू तुलासंठिए, पुप्फे वद्धमाण०, अस्सेसाण पडागसंठिए, महा० पागारसंठिते, पुव्वाफग्गुणी० अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्थसंठिते, ता चित्ताणक्खत्ते ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ [पू. सागरजी म. संशोधित For Private And Personal
SR No.021018
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages133
LanguageSanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy