________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेत्तं मउलिणो, सेत्तं अही, से किं तं अयगरा?, २ एगागारा पं०, सेत्तं अयगरा, से किं तं आसालिया?, कहिं णं भंते! आसालिया | संमुच्छंति?, गो०! अंतो मणुस्सखित्ते अड्ढाइजेसु दीवेसु निव्वाधाएणं पन्नरससु कम्मभूमीसु वाघायं पडुच्च पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंथावारेसु महामंडलियखंधावारेसु गामनिवेसेसु णगरनिवेसेसु णिगमनिवेसेसुखेडनिवेसेसुकब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसुआगरनिवेसेसु आसमनिवेसेसुसंवाहनिवेसेसु रायहाणीनिवेसेसु एएसिं णं व विणासेसु एत्य णं आसालिया संमुच्छंति जह० अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए उक्को० बारसजोयणाई तयणुरूवं चणं विक्खंभबाहल्लेणं भूमी दालित्ताणं समुद्रुइ, अम-नी मिच्छादिट्ठी अण्णाणी अंतोमुत्तद्धाउया | चेव कालं करेन्ति, सेत्तं आसालिया, से किं तं महोरगा?, २ अणेगविहा पं० २०-अत्थेगइआ अंगुलंपि अंगुलपुहुत्तियावि वियथिपि वियस्थिपुहुत्तियावि रयणिपि स्यणिपुहुत्तियावि कुच्छिपि कुच्छिपुहुत्तियावि धणुंपि धणुपुहुत्तियावि गाउयंपि गाउयपुहुत्तियावि जोयणपि जोयणपुहुत्तियावि जोयणसयंपि जोयणसयपुहुत्तियावि जोयणसहस्संपि, ते णं थले जाता जलेऽविचरंति थलेऽविचरन्ति, ते णस्थि इहं, बाहिरएसु दीवेसु समुद्दएसु हवन्ति, जे यावन्ने तहप्पगारा, सेत्तं महोरगा, ते समासओ दुविहा पं० २०-समुच्छिमा य गब्भवतिया य, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसगा, तत्थ णं जे ते गब्भवतिया ते णं तिविही पं० २०-इत्थी पुरिसगा नपुंसगा, एएसिंणं एवमाइयाणं पजत्तापज्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवन्तीतिमक्खायं, || श्री प्रज्ञापनोपांगम् ॥]
पू. सागरजी म. संशोधित
For Private And Personal Use Only