________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अणुन १७ रन । सदाई समुदीरेमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं सहपरियारणं करेंति सेसं तं चेव जाव भुमो त्.ि तत्थ णं जे ते भणपरियारगा देवा तेसिं इच्छामणे समुपज्जति इच्छामो णं अच्छराहिं सद्धिं भणपरियारणं करेत्तते, तते गं देहि दवेहिं एवं मणसीकए समाणे खिय्यामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तरातिं उच्चावयाति मगाई संपहारेमाणीतो २ चिटुंति, तते ण ते देवा ताहिं अच्छराहिं सद्धि मणपरियारणं करेंति, सेसं निरवसेसं तं चेव जाव भुजो र परि० १३२८१ एतेसिं गं भंते! देवाणं कायपरि० जाव भणपरि० अपरियारगाण य कयरे०?, गो०! सव्वत्थोवा देवा अपरि० ||मणपरि० संखे० सहपरि० असंखे० रूव५० असं० फास५० असं० काय५० असं० १३२९॥ प्रियारणापयं ३४॥
सीता दव्यसरीरा साता नह वेदणा भवति दुक्खा। अब्भुवगमोवकमिया निदाय अणिदाय नायव्वा ॥२२६॥ सायमसायं सव्वे | गुहं च दुक्खं अदुक्खमसु ! च माणसरहियं विगलिंदिया 3 सेसा दुविहमेव॥२२७॥ कइविहा णं भंते! वेदणा पं०?, गो०! लिपि विदणा पं० २०-सीता उसिणा सीतोसिणा, नेरइया णं भंते! किं सीतं वेदणं वेदेति उसिणं २० दे० सीतोसिणं वेयणं वेदेति?, गो०! सीतंपि० उसिणंपि० नो सीतोसिणं वे० ३०, केई एक्केवपुढवीए वेदणाओ भणति, रयणप्यपुढवीनेरइयाणं भंते! पुच्छा, गो०! नो सीतं० उसिणं० नो सीतोसिणं०, एवं जाव वालुयप्पभापुढवीनेरइया, पंकय्यभापुढवीनेरइयाणं पुच्छा, गो०! सीतंपि उसिणंपि नो सीतोसिणं, ते बहुयतरागा जे उसिणं० ते थोवतरागा जे सीतं वेदणं वे०, धूमध्यभाए एवं चेव दुविहा नवरं ते बहुतरागा || श्री प्रज्ञापनोपांगम् ॥]
पू. सागरजी म. संशोधित
For Private And Personal Use Only