________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| खलु जीवो अट्ठ कम्मपगडीतो बंधति, कहण्णं भंते! नेरइए अट्ठ कम्मपगडीओ बंधति?, गो०! एवं चेव, एवं नाव वेमाणिए, ||
कहण्णं भंते! जीवा अदु कम्मपगडीतो बंधति?, गो० एवं चेव जाव वेमाणिया।२९०जीवे णं भंते! णाणावरणिज कम्मं कतिहिं ठाणेहिं बंधति?, गो०! दोहिं ठाणेहिं तं०- रागेण य दोसेण य, रागे दुविहे पं० २०- माया य लोभे य, दोसे दुविथे पं० २०कोहे यमाणे य, इच्चेतेहिं चाहिं ठाणेहिं विरितोवग्गहिएहिं एवं खलु जीवेणाणावरणिज कम्मंबंधति, एवं नेरतिते जाव वेमाणिते, जीवा णं भंते! णाणावरणिज कम्म कतिहिं ठाणेहिं बंधति?, गो०! दोहिं ठाणेहिं० एवं चेव, एवं नेइया, जाव वेमाणिया, एवं दसणावरणिजं जाव अंतराइयं, एवं एते एगत्तपोहत्तिया सोलस दंडगा।२९१। जीवे णं भंते! णाणावरणिज कम्मं वेदेति, गो०! अत्थेगइए वेदेति अत्थेगइए नो वेएइ, नेरइए णं भंते! णाणावरणिज्ज कम्मं वेदेति?, गो० नियमा वेदेति, एवं जाव वेमाणिते, णवरं मणूसे जहा जीवे, जीवाणं भंते! ाणावरणिज कम्मं वेदेति?, गो०! एवं चेव, एवं जाव वेमाणिया, एवं जहा णाणावरणिज्ज जहा सणावरणिज मोहणिज अंतराइयंच, वेयणिज्जाउनामगोताई एवं चेव, नवरं मणूसेवि नियमा वेदेति, एवं एते एगत्तपोहत्तिया सोलस दंडगा १२९२॥णाणावरणिज्जस्स णं भंते! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपत्तस्स विवागपत्तस्स फ्लपत्तस्स उदयपत्तस्स जीवेणं क्यस्स जीवेणं निव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिण्णस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गतिं पप्प वितिं पथ्य भवं पप्प पोग्गलपरिणामं पप्प कतिविधे ॥ श्री प्रज्ञापनोपांगम् ॥
| २८५
पू. सागरजी म. संशोधित
For Private And Personal Use Only