SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir ||असंखिजगुणा पढमसमयदेवा असं० पढमस० तिरिक्खजो० असं०, एएसिं णं भंते ! अपढम० नेरइयाणं अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०?, गो० ! सव्वत्थोवा अपढमसमयमणूसा अपढमसमयनेरइ० असं० अपढमसमयदेवा असं० अपढमसमयतिरि० अनंतगुणा, एतेसिं णं भंते ! पढमसमयनेरइयाणं अपढमसमयणेरइयाण य कयरे० ? गो० ! सव्वत्थोवा पढमसमयणेरड्या अपढमसमयणेरड्या असंखे०, एतेसिं णं भंते! पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणि० कतरे ०?, गो० ! सव्व० पढमसमयतिरि० अपढमसमयतिरिक्खजोणिया अनंत०, मणुय० देव०, अप्पाबहुयं नेरइयाइयाणं, एतेसिं णं भंते! पढमस० णेरइ० पढमस० तिरिक्खाणं पढमस० मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्ख० अपढमसमयमणू० अपढमसमयदेवाणं सिद्धाण य कयरे ०?, गो० ! सव्वत्थोवा पढमस० मणूसा अपढमसमयमणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असं० पढमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस० देवा असंखे ० सिद्धा अणं० अपढमस० तिरि० अनंतगुणा। सेत्तं नवविहा सव्वजीवा ॥२७१ ॥ सर्वजीवप्रतिपत्तिः ८ ॥ तत्थ णं जे ते एवमाहंसु दसविधा सव्वजीवा पं० ते णं एवमाहंसु, तं०-पुढवीकाइया आउ० तेउ वाउ० वणस्सतिकाइया बिंदिया निंदिया चउरिं० पंचेंο अणिदिया, पुढवीकाइए णं भंते ! पुढवीकाइएत्ति कालओ केवचिरं होति ?, गो० ! जह० अंतो० उक्को० असंखेजं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखेजा लोया, एवं आउतेउवाउकाइया, वणस्सतिकाइए णं भंते! ०?, ॥ श्री जीवाजीवाभिगम् ॥ २५२ पू. सागरजी म. संशोधित Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy