SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuel Gyanmandir पढमसमयणेरइया णं भंते!०? गो०! एवं समयं, अपढमसमयणेरइए णं भंते! ०?, जह० दस वाससहस्साई समऊणाई उक्को०|| तेत्तीसं सागरोवमाइं समऊणाई, पढमसमयतिरिक्खजोणिए णं भंते!०?, एवं समयं, अपढमसमयतिरिक्खजोणिए णं भंते!०?, | जह० खुड्डागं भवग्गहणं समऊणं उदो० वणस्सतिकालो, पढमसमयमणस्से णं भंते! ०?, एवं समयं, अपढमसमयमणस्से णं भंते!०?, जह० खुड्डागं भवगहणं समऊणं उक्को० तिन्नि पलिओवभाई पुवकोडिपुत्तमभहियाई, देवे जहा जेरइए. सिद्धे णं भंते! सिद्धत्ति कालओ केवचिरं होति?, गो०! सादीए अपज्जवसिते, पढमसमयणेरइयस्स णं भंते! अंतरं कालओ०? गो०! जह० दस वाससहस्साइं अंतोमुत्तमब्भहियाई उक्को० वणस्सतिकालो, अपढमसमयणेरइयस्स णं भंते! अंतरं० जह० अंतो० उको० वणस्सतिकालो, पढभसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो०?, जह० दो खुड्डागाई भवागहणाई समअणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते! अंतरं कालतो?, जह० खुड्डागं भवग्गहणं समयाहियं उक्को० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमणूस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स णं भंते! अंतरं कालओ०?, जह० खुड्डागं भवग्गहणं समयाहियं उक्को० वण० पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपढमसमयदेवस्स जहा अपढमसमयणेरइयस्स, सिद्धस्स णं भंते!०?, सादीयस्स अपजवसियस्स पत्थि अंतरं, एएसिं णं भंते ! पढमसमयनेरझ्याणं पढमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस० देवाणयकयरे०?, गो०! सव्वत्थोवा पढमसमयमणूसा पढमसमयणेरइया ॥ श्री जीवाजीवाभिगम् ॥ | २५१ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy