________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चउग्गुणा होति)लावणिगा य तिगुणिया ससिसूरा धायईसंडे ॥५॥धायइसंडप्पभिई उद्दिद्वतिगुणिया भवे चंदा।आइल्लचंदसहिया|| अणंतराणंतरे खेत्ते ॥७६॥ रिक्खग्गहतारगं दीवसमुद्दे जहिच्छसे नाउ। तस्स ससीहिं गुणियं रिक्खग्गहतारगाणं तु ॥७७॥ चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ। पत्रास सहस्साई तु जोयणाणं अणूणाई ॥७८॥ सूरस्स य सूरस्स य ससिणो २ २ अंतरं होइ। बहियाओ माणुसनगस्स जोयणाणं सयसहस्सं ॥७१॥ सूरतरिया चंदा चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥४०॥ अट्ठासीई च गहा अट्ठावीसं च होति नक्खत्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि ॥८१॥ छावट्ठिसहस्साई नव चेव सयाई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥४२॥ बहियाओ माणुसनगस्स चंदसूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुणा होति पुस्सेहिं ॥८३॥ १७८९ माणुसुत्तरे णं भंते! पव्वते केवतियं उड्ढंउच्चत्तेणं केवतियं उव्वेहेणं केवतियं मूले विक्खम्भेणं केवतियं मझे विक्खंभेणं केवतियं सिहरे विक्खंभेणं केवतियं अंते गिरिपरिरएणं केवतियं बाहिं गिरिपरि० केवतियं मझे गिरिपरिरएणं केवत्यिं उवरि गिरिपरिरएणं?, गो०! माणुसुत्तरे णं पव्वते सत्तरस एकवीसाई जोयण सयाई उड्ढउच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं मूले दसबावीसे जोयणसते विक्खंभेणं मझे सत्ततेवीसे जोयणसते विक्खंभेणं उवरि चत्तारि चवीसे जोयणसते विक्खंभेणं अंतो गिरिपरिरएणं एगा जोयणकोडी बायालीसं य सयसहस्साई तीसं च सहस्साई दोण्णि य अउणापपणे जोयणसते किंचिविसेसाहिए परिक्खेवेणं बाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसं ॥ श्री जीवाजीवाभिगम् ॥
| १८३ |
पू. सागरजी म. संशोधित
For Private And Personal