SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir दी। पं०, बारसजोयणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसोणे परिक्वेवेणं जंबूदीवंतेणं अद्धकोणणउत्ते जोयणाई चत्तालीसं पंचणउतिभागे जोयणस्स असिए जलंताओ लवणसमुदंतेणं दो कोरे असिते जलंताओ, से णं एगाए य पउमवरवेइयाए एगेणं वणसंडे सव्वतो समंता तहेव वण्णओ दोण्हवि, गोयमदीवस्स णं नीवस्स अंतो जाव बहुसभरमणिज्जे भूमिभागे पं०, से जहानामए आलिंग० जाव आसयंति०, तस्स णं बहुसभरमणिज्जस्स भूमि मागस्स बहुमझदेसभागे एत्थ णं सुट्टियस्स लवणाहिवइस्स एगे महं अइक्कीलावासे नामं भोभेज्जविहारे पं० बावष्टुिं जोयणाई अद्ध जोयणं उड्ढंउच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसत्रिविढे भवणवण्णओ भाणियव्यो, अइकोत्तावासस्स णं भोमेज्जविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पं० जाव मणीणं फासो, तस्स णं बहसमरमणिज्जस्स भूमि पगस्स बहुमझदेसभाए एत्थ एगा मणिपेढिया पं०, सा णं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वणिमयी अच्छ। जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं देवसयणिज्जे पं० वण्णओ, से केणद्वेणं भंते! एवं वुच्चति गोयमदीवे णं दीवे २?, गो०! तत्थ २ तहिं २ बहूई उप्पलाइं जाव गोयमप्यभाई गोयभवनाई गोयमवण्णाभाई से एएण्टेणं गो०! जाव णिच्चे, कहिं गं भंते! सुट्ठियस्स लवाहिवइस्स सुट्टिया णाभं रायहाणी पं०?, गो०! गोयमदीवस्स पच्चत्थिमेणं तिरियासंखेजे जाव अण्णमि लवणसमुहे बारसजोयणसहस्साई ओगाहित्ता एवं तहेव सव्वं णेयव्वं जाव सुत्थिए देवे २११६२। ॥ श्री जीवाजीवाभिगम् ॥ | १६७ पू. सागरजी म. संशोधिता For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy