________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
र
गो० !
महानदीए उपि एत्थ णं लवणस्स समुहस्स विजए णामं दारे पं० अट्ठ जोयणाई उड्ढउच्चत्तेणं चत्तारि जोयणाई विक्खंभेणं एवं तं चैव बुद्दीवस्स, रायहाणी पुरत्थिमेणं अण्णंमि लवणसमुद्दे, कहिं णं भंते! लवणसमुद्दे वेजयंते नामं दारे पं० ?, समुहस्स दाहिणपेरते धातइसंडदीवस्स दाहिणद्धस्स उत्तरेणं सेसं तं चैव सव्वं, एवं जयंतेऽवि, णवरि सीयाए महाणदीए अप्प भाणियव्वे एवं अपराजितेवि, णवरं दिसीभागो भाणियव्वो, लवणस्स णं भंते! समुद्दस्स दारस्स य २ एस णं केवतियं अबाधाए अंतरे पं०, गो० !- तिण्णेव सत्सहस्सा पंचाणउतिं भवे सहस्साई । दो जोयणसत असिता कोसं दारंतरे लवणे ॥३०॥ जाव अबाधाए अंतरे पं०, लवणस्स णं भंते! पएसा धायइसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे, धायइसंडेवि सो चेव गमो, लवणे णं भंते! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायइसंडेवि, से केणद्वेणं भंते! एवं वुच्चइ लवणसमुद्दे २?, गो० ! लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडुए, अप्पेजे बहूणं दुपयच उप्पयभियपसुपक्खिसरीसवाणं नृण्णत्थ तज्जोणियाणं सत्ताणं, सोत्थिए एत्थ लवणाहिवई देवे महिड्ढीए पलिओवमट्ठिईए, से णं तत्थ सामाणिय जाव लवणसमुद्दस्स सुत्थियाए रायहाणीए अण्णेसिं जाव विहरइ, से एएणद्वेणं गो० ! एवं वुच्चइ लवणे णं समुद्दे २ अदुत्तरं च णं गो० ! लवसमुद्दे सासए जाव णिच्चे १५५ । लवणे णं भंते! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा?, एवं पंचण्हवि पुच्छा, गो० ! लवणसमुद्दे चत्तारि चंदा पभासिंसु० वा चत्तारि सूरिया तविंसु वा० बारसुत्तरं नक्खत्तस्यं जोगं जोएंसु वा० तिण्णि बावण्णा महग्गहसया ॥ श्री जीवाजीवाभिगम् ॥
१६०
पू. सागरजी म. संशोधित
For Private And Personal