________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अंतेवासी इंदभूती जाव एवं व०-अहो णं भंते! सुबाहुकुमारे इट्ठे इट्ठरूवे कंते० पिए० मणुण्णे० मणामे० सोमे सुभगे पियदंसणे सुरूवे बहुजणस्सविय णं भंते! सुबाहू कुमारे इट्ठे० सोमे० साहुजणस्सविय णं भंते! सुबाहूकुमारे इट्ठे इट्ठरूवे जाव सुरूवे, सुबाहणा भंते! कुमारेणं इमा एयारूवा उराला माणुसरिद्धी किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया के वा एस आसी पुव्वभवे?, एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णाणं णगरे होत्या द्वि०, तत्थ णं हत्थिणारे नगरे सुमुहे णामं गाहावती अड्ढे०, तेणं कालेणं० धम्मघोसा णामं थेरा जातिसंपण्णा जाव पंचहिं समणसतेहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गा० दूइज्ज० जेणेव हत्थिणापुरे नगरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवा० ता अहापडिरूवं उग्गहं 30 संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तेणं कालेणं。धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नामं अणगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, तते णं से सुदत्ते अणगारे मासखमणपारणगंसि पढमपोरिसीए सज्झायं करेति जहा गोतमसामी ज (त) हेव सुहम्मे (दत्ते) धम्मघोसे थेरे आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गिहं अणुपविट्टे, तते णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति त्ता हट्टतुट्टे आसणाओ अब्भुट्टेति पायपीढाओ पच्चोरुहति ता पाउयाओ ओमुयति एगसाडियं उत्त० सुदत्तं अणगारं सत्तट्टपयाई पच्चुग्गच्छति तिक्खुत्तो आयाहिणं पयाहिणं करेइ ता वंदति नम॑सति ना जेणेव भत्तधरे तेणेव उवागच्छति ता सयहत्थेणं विहलेणं असणपाण० पडिला भेस्सामीति तुट्टे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं
॥ श्री विपाकदशाङ्गम् ॥
६३
पू. सागरजी म. संशोधित
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal