________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उम्पत्तियाए वेणइयाए ४ उववेया रज्जधुरं चिंतयंति, थावच्चापुत्ते सेलगपुरे समोसढे राया णिग्गतो धम्मकहा, धम्म सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरनं जाव पव्वइया तहा णं अहं नो संचाएमि पव्वतित्तए, अहनं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अपाणं भावेमाणे विहरंति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति | ६१॥ तेणं कालेणं० सोगंधिया नाम नयरी होत्था वनओ, नीलासोए उज्जाणे वत्रओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्टी परिवसतिअड्ढे जाव अपरिभूते तेणं कालेणं० सुए नामं परिव्वायए होत्था रिउव्वेयजजुव्वेयसामवेयअथव्वणवेयसहितकुसले संखाणे सिक्खाणकप्पे वागरेणे छंदे निरुते जोइसामयणे संखसभए लढे पंचजमपंचनियमजुत्तं ५०) (वेयाणं इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सद्वितंतविसारए अनेसु य बंभण्णएसुसत्थेसु सुपरिणिट्ठिए पा०) सोयमूलयं दसप्पयारं परिव्वायगधमंदाणधम्म च सोयमधम्मं च तित्थाभिसेयं च आघवेमाणे पनवेमाणे धाउरत्तवत्थ्पवरपरिहिए तिदंडकुंडियछत्तछलुकरोडियछण्णालयंकुसपवित्तयकेसरीहत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिवुडे जेणेव सोगंधियानगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ त्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ त्ता संखसमएणं अप्पाणं भावेमाणे विहरति, तते णं सोगंधियाए सिंघाडग० बहुजणो अन्नमनस्स एवमाइक्खइ एवं खलु सुए परिव्वायए इह हव्वमागते जाव विहरइ, परिसा निग्गया | ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal