________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
|णं समाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाई भुंजमाणा विहरति । ५२ । तते णं ते सत्थवाहदारगा पुव्वावर (प्र० पच्च० )हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति ना हत्थसंगेलीए सुभूमिभागे बहूसु आलीघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएस य कुसुमघरएसु (जाव पा० ) उज्जाणसिरिं पच्चणुभवमाणा विहरंति । ५३ । तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्थवाहदारए एजमाणे पासति ता भीया तत्था० महया २ सद्देण के कारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति ता एगंसि रुक्खमा (प्र०डा)लयंसि विच्चा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए | दिट्ठीए पेहमाणी २ चिट्ठति, तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावेंति ता एवं वदासी जहा (ओ) णं देवाणुप्पिया ! एसा वणमऊरी | अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उव्विग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छ्यं च पेच्छमाणी २ चिट्ठति तं | भवियव्वमेत्थ कारणेणंतिकट्टु मालुयाकच्छयं अंतो अणुपविसंति ता तत्थ णं दो पुट्ठे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति ना एवं वदासी सेयं खलु देवाणुपिया ! अम्हं इमे वणमऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएस य पक्खियावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिकट्टु अन्त्रमन्त्रस्स एतमठ्ठे पडिसुर्णेति ता सए सए दासचेडे सहावेंति ना एवं वदासी ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
७४
For Private And Personal