________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shn Kalashsagarsuri Gyanmandir यभागकूवएसुयमालुयाकच्छएसुयसुसाणएसुय गिरिकंदरलेणउवट्ठाणे (प्र० साले)सुय बहुजणस्स छिद्देसुयजाव एवं चणं विहरति ।४। तते णं तीसे भहाए भारियाए अन्नया कयाई पुव्वरत्वावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अझथिए जाव समुपजित्था अहं धण्णेण सत्थवाहेण सद्धिं बहूणि वासाणि सहफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाई पच्च्णुभवमाणी विहरामि, नो चेवणं अहं दारगंवा दारिगंवा पयाया(प्र० प्यामिक तं धन्नाओणं ताओ अम्मयाओ जावसुलद्धे णं माणुस्सए जम्मजीवियफले तासिंअभ्भयाणं जासिं मन्ने णिगयकुच्छिसंभूयातिथणदुद्धलुद्धयातिं महरसमुल्लावगातिं मम्मणपयं पियाति थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाई थणयं पियंति, ततो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाई देति समुल्लावर पिए सुमहरे पुणो २ मंजुलप्पमणित, तं अहन अधना अपुन्न। अलक्खणा ( अक्यपुन्ना एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउपभायाए रयणीए जाव जलते धणं सत्थवाहं आपुच्छित्ता धण्णेणं सत्यवाहे अब्भणुनाया समाणी सुबहु विपुलं असणपाणखातिमसातिभं उवक्खडावेत्ता सुबहुं पुण्फ( वत्थ )गंधमल्लालंकारं गहाय बहूहि मित्तनातिनियगसयणसंबंधिपरिजणमहिलाहिं सद्धिं संपरिवुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि यजक्खाणि य इंदाणियखंदाणि यरुहाणिय सेवाणि य वेसमणाणियनत्थ्णं बहूणं नागपडिमाणय जाव वेसमाणपडिमाणयमहरिहं पुष्पच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तएं जड़ अहं देवाणुप्पिया! दारगंवा दारिगंवा फ्यायामि तो णं अहं तुब्भ जायं च दायं च भायं च अक्खयणिहिं च अणुवढेमित्ति | ॥ श्रीजानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal