________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shri Kailashsagarsun Gyanmandir
जाव चक्खुभूते यावि होत्था १३९। तत्थ णं रायगिहे नगरे विजए नामे तकरे होत्था पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे|| खरफरुसमहल्लविगयबीभत्थदाढिए असंपुडितउटे उदधुयपइन्नलंबंतमुद्धए भमराहुक्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए (संसे पा०) निराणुकंपे अहिव्व एगंतदिट्ठिए खुरेव एगंतधाराए गिद्धव आमिसतलिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणदुट्ठसीलायारचरित्ते जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए (जणहियाकारए पा०) साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयगतित्थभेयलहत्थसंपउत्ते परस्स दव्वहरणमि निच्चं अणुबंधे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडीओ य नगरनिद्धमणाणियसंवट्ठणाणिय निवट्ठणाणिय जूवखलयाणियपाणागाराणिय वेसागाराणि यतदाराणाणिय तक्करट्ठाणाणि यतकरघाणि य सिंगाडगाणि यतियाणि य चउकाणि यचच्चाणि य नागधराणि य भूयधराणि यजक्खदेउलाणियसमाणिय पवाणि य पणियसालाणिय सुनधराणिय आभोएमाणे २ मागमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्दएसु य उस्सवेसु पसवेसु य तिहीसु छणेसु य जत्रेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहितस्स य दुक्खियस्सय विदेसत्थस्स य विष्पवसियस्सयमगंच छिदं च विरहं च अंतरं च भागमाणे गवेसमाणे एवं चणं विहरति, बहियाविय गंरायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वावियोक्खरणीदीहियागुंजालियासरेसु य सरपंतिसु य सरसरपंतियासु जिण्णुजाणेसु ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal