________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
त्ता तहारूवेहिं जाव विउलं पव्वयं दुरुहति त्ता दब्भसंथारगं संथरति त्ता दब्भसंथारोवगए सयमेव पंच महव्वए उच्चारेइ बारसवासाति सामण्णपरिगायं पाउणित्ता मासियाए संलेहणाए अयाणं झोसित्ता सढि भत्तातिं अणसणाए छेदेत्ता आलोइयपडिक्कंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूइंजोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई जोयणकोडीओ जोअणकोडाकोडीओ उड्ढं दूर उभ्यइत्ता सोहमीसाणसणंकुमारमाहिंदबंभलंतगमहासुक्कसहस्साराणयपाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसंसागरोवमाई ठिई पं० तत्थ मेहस्सवि देवस्स तेत्तीसंसागरोवमातिं ठिती पं० एसणं भंते! मेहे देवेताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! महाविदेहे | वासे सिज्झिहिति बुझिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पो (५०) लंभनिमित्तं पढमस्स नायझयणस्स अयमढे पनत्तेत्ति बेमि ॥३६॥इति नायसुयक्खंधे मेधकुमारज्झ्य णं ॥१॥
जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नायज्झ्यणस्स अयमढे पं० बितीयस्स णं भंते ! नायझयणस्स के अटे |पं०?,एवं खलु जंबू ! तेणं कालेणं० रायगिहे णामं नयरे होत्था (५० नगर)वत्रओ, तस्सणंरायगिहस्सणगरस्स बहिया उत्तरपुरच्छिमे| |॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal