________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खिमंति त्ता दिसो दिसिं विष्यसरित्था,) तए णं तुम मेहा ! जुन्ने जराजजरियदेहे || सिढिलवलितयापिणद्धगने दुब्बले किलंते जुजिए पिवासिते अत्थामे अबले अपरकमे अचंकमणो वा ठाणुखंडे वेगेण विष्यसरिस्सामित्तिकटु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहि य सन्निवइए, तते णं तव मेहा !! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवईतिए यावि विहरसि, तते णं तुम मेह। ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं पारमाउं पालइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए ।३२ ।तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति जाव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलबद्धसंभत्तयणलंभेणं से पाणे (प्र० पाये) पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेवणं निक्खत्ते किमंग पुण तुम मेहा ! इयाणिं विपुलकुलसमुभवेणं निरुवहयसरीरदंते( पत्त पा०)लद्धपंचिंदिएणं एवं उठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वतिए समाणे सभणाणं निग्गंथाणं राओ पुव्वत्तावरत्तकालसमयंसिवायणाए जावधम्माणुओगचिंताए । ય૩વારસ વા પાસવાસ વી ગતિછમાણ ય
વિચ્છમાણ ય રથયટ્ટાણિ ય પાયઘટ્ટonણ ૨ ના રyગુંડાળિ य नो सम्भं सहसि खमसि तितिवखसि अहियासेसि?, तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमझे ॥श्रीमाताधर्मकथाङ्गम् ॥
[ पू. सागर जी म. संचाविका
For Private And Personal