________________
Sh Maha Jain Aradhana Kendra
Acharya Shri Kalashsagarsen Gyanmand | पव्वतिस्ससि, तते णं से मेहे कुमारे अभ्मापिऊहिं एवं वुत्ते समाणे अभ्मापितरं एवं वदासी तहेवणं तं अभ्भयाओ! जन्नं तुब्भे ममं एवं|| वदह एसणं जाया! निन्गंथे पावयणे सच्चे अणुत्तरे० पुरवितं चेव जाव त्ओ पच्छ। भुनभोगी सभास्स ३ जान पव्वइस्ससि, एवं खलु अभ्मयाओ ! णिगंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेवणं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्थं किं दुक्करं करणयाए?, तं इच्छामि णं अश्मयाओ ! तुब्मेहिं अब्भणुन्नाए समाणे समणस्स भगवओ० जाव पव्वइत्तए १२७। तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयाणुलोमाहि य विसयपडिकुलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आधवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामगाई व मेहं कुमारं एवं वदासी इच्छामो ताव जाया! एगदिवसमवि ते रायसिरि पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते गं से सेणिए राया कोडुबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! मेहस्स कुमारस्स महत्त्थं महन्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह, तते णं ते कोकुंबियपुरिसा जाव तेवि तहेव उवट्ठति, तते णं से सेणिए राया बहुहिं गणणायगदंडायगेहि य जाव संपरिवुडे मेहं कुमारं अट्ठसएणं सोवत्रियाणं कलसाणं एवं रुप्पमयाणं कलसाणंसुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणंसुवनमणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्यमणिमयाणं० भोमेजाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्व'फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वासहीहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| ३४
पू. सागरजी म. संशोधित
For Private And Personal