________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
पव्वइस्ससि, एवं खलु अम्मयाओ! हिरने य सुवण्णे य जाव सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुहिए अग्गिसामने जाव मच्चुसामने सडणपडणविद्धंसणधमे पच्छ। पुरं चणं अवस्स विष्पजहणिजे से के णं जाणइ अभ्भयाओ ! के जाव गमणाए तंइच्छामिणंजाव पव्वतित्तए,ततेणं तस्स मेहस्स कुमारस्सअम्मापियरोजाहे नो संचाएइ मेहं कुमारंबहुहिं विसयाणुलोमाहिं आधवणाहि य पण्णवणाहि य विनवणाहि य आधवित्तए वा पत्र वित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकुलाहिं संजमभउव्वेयकारियाहिं पत्रवणाहिं पत्रवेमाणा एवं वदासी एस णं जाया निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिभग्गे मुत्तिमग्गे निजाणभग्गे निव्वाणभग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एग (गंत पा०) धाराए लोहमया इव जवा चावयव्वा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खंचंकभियव्वंगरुअलंबेयवं असिधारव्व सं(प्र० रावय) चरियवं,णो यखलु कप्पति जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियर वा रइयए वा दुब्भिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुभं च णं जाया ! सुहसमुचिए णो चेवणं दुहसमुचिए णालं सीयं णालं उण्हं णालं खुहं णालं पिवासंणालं वाइयपित्तियसिंभियसन्निावाइयविविहे रोगायंके उच्चावर गाभकंटए बावीसं परीसहोवसम्गे उदिन्नेसम्म अहियासित्तए तं भुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स३ जाव | ॥ श्रीज्ञाताधकथाङ्गम् ॥
पू. सागरजी म. संशोधित |
For Private And Personal