________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
||फलएहिं णिकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दी (३० दा) हाहिं ओसारियाहिं|
उरुघंटियाहिं छिप्पतूरेहिं वजमाणेहिं महया २ उक्किट्ठसीहणायचोरकलकलवं जाव समुद्दरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ पडिनिक्खमंति त्ता जेणेव रायगिहे नगरे तेणेव उवा० ता रायगिहस्स अदूरसामंते एगं महं गहणं अणुपविसंति त्ता दिवसं खवेमाणा चिटुंति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवा० त्ता उदगवत्थिं परामुसति आयंते० तालुग्घाडणिविज आवाहेइ त्ता रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति त्ता रायगिहं अणुपविसति त्ता महया २ सद्देणं उग्धोसेमाणे २ एवं व० -एवं खलु अहं देवा०! चिलाए णामं चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धण्णस्स सत्यवाहस्स गिहं घाउकामे तं जोणंणवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकटु जेणेवधण्णस्स सत्थवाहस्स गिहे तेणेव उवा० ता धण्णस्स गिह विहाडेति, तते णं से धण्णे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति त्ता भीते तत्थे० पंहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्थवाहस्स गिहं घाएति त्ता सुबई धणकणगजावसावएज्जं सुंसुमंच दारियं गेण्हति त्ता रायगिहाओ पडिणिक्खमति त्ताजेणेव सीहगुहा तेणेव पहारेत्थ गमगाए ॥१४४॥/ तते णं से धणे(प्र०धणे) सत्थवाहे जेणेव सए गिहे तेणेव उवा०त्ता सुबहुंधणकणग० सुंसुमंच दारियं अवहरियं जाणित्ता महत्थं० || ॥श्रीमाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal