________________
Shri Mahavir Jain Aradhana Kendra
सामी! भोगलाभो सामी ! पुत्तलाभो रजलाभो एवं खलु सामी ! धारिणीदेवी नवण्हं मासाणं बहुपडिपुत्राणं जाव दारंग पयाहिति, सेवि य णं दारए उम्मुक्षबालभावे विना( पण पा० ) यपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्रते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियथ्या, तं उराले णंसामी ! धारिणीए देवीए सुभिणे दिढे जाव आरोग्गतुट्ठिजाव दिह्रतिकट्टु भुज्नो २ अणुव्हेंति, तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमटुं सोच्चा णिसम्म हट जाव हियए करयल जाव एवं वदासी एवमेयं देवाणुप्पिया! जाव जत्रं तुब्भेवदहत्तिकटु तं सुमिणं सम्म पडिच्छति त्ता ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण यसकारेति सम्भाणेति त्ता विपुलं जीवियारिहं पीतिदाणं दलयति त्ता पडिविसजेड़, तते णं से सेणिए राया। सीहासणाओ अब्भुढेति त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ त्ता धारिणीदेवी एवं वदासी एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुजो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रनो अंतिए एयमढे सोच्चा णिसम्म हट्ठजावहियया तं सुमिणं सम्म पडिच्छति त्ता जेणेव सए वासघरे तेणेव उवागच्छति त्ता बहाया क्यबलिकममा जाब विपुलाहिं जाव विहरति ।१२।ततेणं तीसे धारिणीए देवीए दोसु मासेसु वीतिक्तेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था धनाओ णं ताओ अम्मयाओ सपुत्राओ णं ताओ अभयाओ क्यथाओ णं ताओ क्यपुत्राओ क्यलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जन्मजीवियफले जाओ णं मेहेसु अब्भुगतेसु अब्भुजएसु अब्भुन्नतेसु ॥ श्रीलाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal