________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परेणं विणएणं ते सुमिणपाढए एवं व्यासी एवं खलु देवाणुप्पिया ! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं | पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुम्पिया ! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमहं सोच्चा णिसम्म हट्ठजावहियया तं सुमिणं सम्मं ओगिण्हंति ता ईहं अणुपविसंति ता अन्त्रमन्त्रेण सद्धिं संचालेंति ना तस्स सुमिणस्स लगट्ठा गहियद्वा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी एवं खलु अम्हं सामी ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरिं सव्वसुमिणा दिट्ठा, तत्थ णं सामी, अरिहंतमायरो वा चक्कवट्टिमातरो वा अरहंतंसि वा चक्कवहिंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ताणं पडिबुज्झंति, तंजहा 'गयउसभसीह अभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागर विमाण भवणरयणुच्चय सिहिं च ॥ ३ ॥ वासुदेवमातरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरे सत्त महासुमिणे पासित्ताणं पडिबुज्झति, बलदेवमातरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति, मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरं एवं महासुमिणं पासित्ताणं पडिबुज्झंति, इमे य णं सामी ! धारणीए देवीए एगे महासुमिणे दिट्ठे तं उराले णं सामी ! धारणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिट्ठे, अत्थलाभो सामी ! सोक्खलाभो ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०
पू. सागरजी म. संशोधित
For Private And Personal