________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णं कच्छुल्लणारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्योवत्थिए य अल्लीणसोमपियदंसणे सुरुवे अमइलसगलपरिहिए | कालमियचम्मउत्तरासंगरइयवच्छे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलवागलधरे हत्थकयकच्छभीए पियगंधव्वे धरिणगोयरम्पहाणे संवरणावरणओवयण उप्पणिलेसणीसु य संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे इट्ठे रामस्स य केसवस्स य पज्जुन्नपईवसंबअनिरुद्धणिसढ उम्मुयसारणगय सुमुहदुम्मुहातीण जायवाणं अद्धट्ठाण कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाहलम्पिए भंडणाभिलासी बहुसु य समरसयसंपराएस दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसारवर वीरपुरिसतिलोक्कबलवगाणं आमंतेऊण तं भगवतीं एक्का संका) मणिं गगणगमणदच्छं उप्पड़ओ गगणमभिलंघयंतो गामागरनगर खेडकब्ड मडं बदोणमुहपट्टणसंबाह सहस्समंडियं थिमियमेइणीतलं वसुहं ओलोइंतो रम्मं हत्थिणारं उवागए, पंडुरायभवणंसि अइवेगेण समोवइए, तते णं से पंडुराया कच्छुल्लनारयं एजमाणं पासति त्ता पंचाहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणातो अब्भुट्टेति त्ता कच्छुल्लनारथं सत्तट्ठपयाई पच्चुग्गच्छइ ता तिक्खुतो आयाहिणपयाहिणं करेति ता वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उदगपरि फोसियाए दम्भोवरिपच्चत्थुयाए भिसियाए णिसीयति त्ता पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते गं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढंति जाव पज्जुवासंति, तए णं सा दोवई देवी कच्छुल्लनारयं असंजयं अविरथं अपडिहयपच्चक्खायपावकम्मंतिकट्टु नो आढाति नो परियाणइ नो अब्भुट्ठेति नो
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२१३
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal