________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पाडिएवं उक्स्सगं उवसंपजित्ताणं विहरित्तएत्तिकटु एवं संपेहेति त्ता कल्लं पा० गोवालियाणं अजाणं अंतियाओ पडिनिक्खमति त्ता पाडिएवं उवस्सगं उवसंपज्जित्ताणं विहरति, तते णं सा सूमालिया अज्जा अणोहट्ठिया अनिवारिया सच्छंदमई अभिक्खणं २ हत्थे थोवेइ जाव चेएति तत्थवियणं पास्त्था पासत्थविहारी ओसण्णा ओसण्णविहारी कुसीला० संसत्ता० बहूणि वासाणि सामण्णपरियागं पाउणति अद्धमासियाए संलेहणाए तस्स ठाणस्सअणालोइय अपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव पलिओवभाई ठिती पण्णत्ता, तत्थ्णं सूमालियाए देवीए नव पलिओवमाइंठिती पन्नत्ता १२१॥ तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नामं नगरे होत्था वन्नओ, तत्थ् णं दुवए नामं राया होत्था वन्नओ, तस्स णं चुलणी देवी धज्जुणे कुमारे जुवराया, तए णं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे० भारहे वासे पंचालेसु जणवएसु कंपल्लिपुरे नयरे दुपयस्स रण्णो चुल्लणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया, त्ते णं सा चुल्लणी देवी नवण्हं मासाणं जाव दारियं पयाया, तते णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारुवं० नाम० जम्हा णं एस दारिया दुवयस्स रण्णो धूया चुल्लणीए देवीए अत्तिया तं होउ णं अहं इमीसे दारियाए नामधिजे दोवई, तए णं तीसे अम्मापियरो इमं एयारुवं गुण्णं गुणनिष्पन्न नामधेज करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहीया जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाधायंसि सुहंसुहेणं परिवड्डइ, तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal