________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपत्ताणं णमोऽत्यु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुव्विंपि णं भए धम्मघोसाणं थेराणं अंतिए सव्वे | पाणातिवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिंपिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाति० पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सासनीसासेहिं वोसिरामित्तिकट्टु आलोइयपडिक्कंते समाहिपत्ते कालगए, तते णं ते धम्मघोसा थेरा धम्मरूइं अणगारं चिरंगयं जाणिता समणे निग्गंथे सहावेंति ता एवं व०- एवं खलु देवाणु० ! धम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिरावेति तं गच्छह णं तुब्भे | देवाणु० ! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंथा जाव पडिसुर्णेति त्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति त्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति त्ता धम्मरुइयस्स अणगारस्स सरीरगं निष्पाणं निच्चेट्टं जीवविष्पजढं पासंति त्ता हा हा अहो अकज्जमितिकट्टु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइयस्स आयारभंडगं गेण्हति त्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति त्ता गमणागणणं पडिक्कमंति त्ता एवं व०- - एवं खलु अम्हे तुब्भं अंतियाओ पिडिनिक्खमामो ता सुभूमिभागस्स उ० परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणा जेणेव थंडिल्ले तेणेव उवा० ता जाव इहं हव्वभागया, तं कालगए णं भंते! धम्मरुई अणगारे इमे से आयारभंडए, तते णं ते धम्मघोसा थे। पुव्वगए उवओगं गच्छति ता समणे निग्गंथे निग्गंथीओ य सहावेंति ता एवं व०- एवं खलु अज्जो ! मम
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१९१
पू. सागरजी म. संशोधित
For Private And Personal