SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir दलाति० गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अगुजाणंसि ममं पडिवालेभाणा चिट्ठह, तते णं चरगा य० घण्णेणं|| | सत्थवाहेणं एवं वुत्ता समाणा जाव चिटुंति, तते गंधण्णे सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असणं० उवक्खडावेइ त्ता मित्तनाइ० आमंतेति त्ता भोयणं भोयावेति त्ता सगडीसागडं जोयावेति त्ता चंपानगरीओ निग्गच्छति णाइविष्पगिद्धेहिं अद्धाणेहिं वसमाणे २ सुहेहिं क्सहिपायरासेहिं अंगं जणवयं मझंभझेणं जेणेव देसगं तेणेव उवागच्छति त्ता सगडीसागडं मायावेति त्ता सत्थणिवेसं करेति कोडुंबियपुरिसे सदावेति त्ता एवं व०- तुभेणं देवा०! मम सत्थनिवेसंसि महया २ सद्देणं उग्धोसेमाणा २ एवं वदह एवं खलु देवाणु०! इमीसे आगासियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमझदेसभाए बहवे णंदिफला नाम रुक्खा पं० किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिज्जमाणा सिरीए अईव २ उवसोभेमाणा चिट्ठति मणुण्ा वनेणं जाव मणुना फासेणं मणु-ना छायाए, जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदा त्या पत्ता पुण्फा फला बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छ। परिणममाा २ अकाले चेव जीवियातो ववरोति, तं मा णं देवाणुप्पिया! केई तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेऽवि अकाले चेव जीवियातो ववरोविजिस्सति, तुब्भे णं देवाणु०! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेय छायासु वीसमहत्ति घोसणं धोसेह जाव पच्चप्पिणंति, तते गंधणे सत्थवाहे सगडीसागडं जोएतित्ता जेणेव नंदिफला रुक्खा तेणेव उवागच्छति त्ता तेसिंनंदिफलाणं अदूरसामते सत्थणिवेसं ॥ श्रीजाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy