________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
सामाइयमातियाई चोदसपुव्वाइं सयमेव अभिसमन्नागयाइं० तते णं तस्स तेयलिपुत्तस्सअणगारस्ससुभेणं परिणामेणं जाव तयावरणिजाणं| कम्माणं खओवसमेणं कश्मयविकरणकर अपुव्वकरणं पविट्ठस्स केवलवरणादसणे समुप्पन्न। १०९। तए णं तेतलिपूरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, तते णं से कणगझए गया इमीसे कहाए लद्धटे एवं व० एवं खलु तेतली मए अवझाते मुंडे भविता पव्वतिते तं गच्छामि गं| तेयलिपुत्तं अणगारं वंदामि नमसामि त्ता एयमटुं विणणं भुजो २ खामेमि० एवं संपेहेति त्ता हाए चाउरंगिणीए सेणाए जेणेव पमयवणे उजाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छति त्ता तेतलिपुत्तं अणगारं वंदति नमंसति त्ता एयभटुं च विणएणं भुजो २ खामेइ नच्चासन्ने जाव पज्जुवासइ० तते णं से तेयलिपुत्ते अणगारे कणगझयस्स रन्नो तीसे य महइ० परिकहेइ, तते णं से कणगझए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्म सोच्चा णिसम्मं पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवज्जइ त्ता समणोवासए जाते जाव अहिग्यजीवाजीवे, तणे णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणिता जाव सिद्ध एवं खलु जंबू! भगवया सभणेणं महावीरेणं चोदसमस्स नायझ्यणस्य अयमढे पन्नत्तेत्तिबेमि॥११०॥ इति तेतलिपुत्तझयणं १४॥ -
जति णं भंते! चोदसमस्स नायझयणस्म अयमढे पण्णत्ते पन्नासमस्स० के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेण चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे णामं सत्थवाहे होत्था अड्ढे जाव अपरिभूए, तीसे गं ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal