________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|पहारेत्य गमणाए, तते णं तेतलिपुत्तं अमच्चं जे जहा बहवे राईसरतलवरजाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुट्टेति त्ता अंजलिपरिग्गहं रेंति इटाहिं कंताहिं जाव वग्गूहिं आलवेमाणाय संलवेभाणा य पुरतो य पिट्ठतो य पासतो य मागतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कणगझए तेणेव उवागच्छति, तते णं कणगझए तेतलिपुत्तं एज्जमाणं पासति त्ता नो आढाति नो परियाणाति नो अब्भुटेति अणादायमाणे० परम्भुहे संचिट्ठति, तते णं तेतलिपुत्ते कणमझ्यस्स रन्नो अंजलिं रेइ, त्ते णं से कणगल्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगझ्यं विष्परिणयं जाणित्ता भीते जाव संजातभए एवं व०-रुटे णं ममं कणगझए राया हीणे मम कणगझए राया अव(दुपा०), ज्झाए णं कणगज्झए, तंण नजइ णं मम केणइ कुमारेण मारेहिति तिकटु भीते तत्थे य जाव सणियं २ पच्चोसक्केति त्ता तमेव आसखंधं दुरुहेति त्ता तेतलिपुरं मझूमझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुट्टेति नो अंजलि० इट्टाहिं जावो संलवंति नो पुरओ य पिट्टओ य पासओय(भगतोय) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जादि य से तत्थ बाहिरिया परिसा भवति० ० -दासेति वा पेसेति वा भाइल्लएति वा सावि यणं नो आढाइ०, जाविय से अब्भितरिया परिसा भवति, तं० -पियाइ वा माताति वा अवसुण्हाति वा सावियणं वा नो आढाई० तते णं से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सथणिज्जे तेणेव उवागच्छति त्ता सयणिजसि णिसीयति त्ता एवं ३०- एवं खलु अहं सथातो गिहातो ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal