________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतम पडिसुणेति त्ता कणगझयं कुमारं हायं जावसस्सिरीयं करेइ त्ता|| तेसिं ईसर जाव उवणेति त्ता एवं व०- एस णं देवा! कणगरहस्स रन्नो पुत्ते एउमावतीए देवीए अत्तए कणगझए नाम कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहस्सिययं संवड्डिए, एयंणं तुब्भे महया २रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उठाणपरियावणियं परिकहेइोतते णं ते ईसर० कणगझयं कुमारं महया २ अभिसिंचंति, तते णं से कणगझए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रज पसासेमाणे विहरइ। तते णं सा पउमावती देवी कणगझ्यं रायं सहावेति त्ता एवं ३०-एस णं पुत्ता! तव० रज्जे जाव अंतेउरे २० तुमं च तेतलिपुत्तस्स अमच्चस्स पहावेणं, तं तु णं तेतलिपुतं अमच्चं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अब्भुढेहि ठियं पजुवासाहि वच्चंतं पडिसंसाहेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि, तते णं से कणगझए पउमावतीए तहत्ति पडि० जाव भोगं च से वड्डेति ॥१०७॥ तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपन्नत्ते धमे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारुवे अब्भस्थिते०- एवं खलु कणगझए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति, तते णं से तेतली अभिक्खणं २ संबोहिजमाणेवि धम्मे नो संबुज्झति तं सेयं खलु कणगझ्यं तेतलिपुत्तातो विष्परिणामेत्तए तिकट्ठ एवं संपेहेति त्ता कणगझ्यं तेतलिपुत्तातो विष्परिणामेइ। तते णं तेतलिपुत्ते कल्लं. हाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धिं संपरिबुडे सातो गिहातो निग्गच्छति त्ता जेणेव कणगझए राया तेणेव ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
१७९|
For Private And Personal