SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir | सद्दावेति ता एवं व्० एस णं देवा०! कस्स दारिया किं नामधेज्जा ? तते णं कोडुंबियपुरिसा तेयलिपुत्तं एवं वदासी एस णं सामी!! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोट्टिला नामं दारिया रुवेण य जाव सरीश, तते गं से तेयलिपुत्ते आसवाहणियाओ | पडिनियते समाणे अब्भिंतरट्ठाणिजे पुरिसे सहावेति ता एवं व० गच्छह णं तुब्भे देवाणुपिया ! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह, तते णं ते अब्भंतरद्वाणिजा पुरिसा तेतलिणा एवं वृत्ता समाणा हट्ठ० करय० तहत्ति जेणेव कलायस्स मूसि० गिहे तेणेव उवागया, तते णं से कलाएं मूसियारदारते पुरिसे एज्जमाणे पासति ता हट्टतुट्टे आसणाओ अब्भुट्टेति ता सत्तट्ठ पदातिं अणुगच्छति ना आसणेणं उवणिमंतेति ता आसत्ये वीसत्थे सुहासणवरगए एवं व० संदिसंतु णं देवाणु० ! किमागमणपओयणं?, तते णं ते अब्भिंतरद्वाणिज्जा पुरिसा कलायमूसिय० एवं व०-अम्हे णं देवाणु० ! तव धूयं भद्दाए अत्तयं पोट्टिलं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणु० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्य, ता भण देवाणु० ! किं दलामो सुकं ?, तते णं कलाए मूसियारदारए ते अब्भिंतरद्वाणिज्जे पुरिसे एवं वदासी एस चेव णं दे० ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असण० पुप्फवत्थजावमल्लालंकारेणं सक्कारेइ ता पडिविसज्जेइ, तए णं ते कलायस्स भूसि० गिहाओ पडिनि० त्ता जेणेव तेयलिपुत्ते अ० तेणेव उवा० ता तेयलिपु० एयम निवेयंति, तते गं कलादे मूसियारदारए अन्नया क्याई सोहणंसि तिहिनक्खत्तमुहुत्तंसि पोट्टिलं दारियं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित १७२ For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy