________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चाउद्दसिं चंदं पणिहाय पडिपुण्णे वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव सभणाउसो ! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वटुंति वा हायंति वा, एवं खलु जंबू! समणेणं भगवता महावीरेणं दसमस्स णायझ्यणस्स अयमढे पण्णत्तेत्तिबेमि । ९६॥ इति चंदज्झयणं १०॥
जति णं भंते! दसमस्स नायज्झयणस्स अयमढे एक्कारसमस के अटे०?, एवं खलु जंबू! तेणं कालेणं० रायगिहे गोयमे एवं वदासी कह णं भंते! जीवा आराहगा वा विराहगा वा भवंति ?, गो०! से जहाणामए एगंसिसमुहकूलंसिदावहवा नामरुक्खा पण्णता किण्हा जाव निउरुंबभूया पत्तिया पुप्पिया फलिया हरियगरेरिजमाणा सिरीए अतीव उक्सोभेमाणा २ चिटुंति, जया णं दीविच्च्गा इसिंपरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावदवा रुक्खा पत्तिया जाव चिदंति अपेगतिया दावहवा रुक्खा जुना झोडा परिसडियपंडुपत्तपुष्फफला सुक्कलक्खओ विवमिलायमाणा २ चिटुंति, एवामेव समणाउसो! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं सभणाणं० सम्भं सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्मं सहति जाव नो अहियासेति एस णं मए पुरिसे देसविराहए पण्णत्ते समणाउसो!, जया णं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाता वायंति तदाणं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिटुंति अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया जाव ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal