________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरससएहिं बाहिरियाए परिसाए सद्धिं मुंडे | भवित्ता पव्वइए, मल्लिं अहं इमे अट्ठ २।( प्र० )यकुमारा अणुपव्वइंसु तं०-गंदे य णंदिभित्ते सुमित्त बलमित्त भाणुभित्ते य ।। अमरवति अमरसेणे महसेणेचेव अट्ठमए ॥१५॥तएणं से भवणवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति त्ता जेणेव नंदीसरवरे० अट्टाहियं करेंति त्ता जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पच्चा( पुव्वा )वरणहकालसमयसि असोगवरपायवस्स अहे पुढवीएसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहि त्यावरणकम्मरयविकरणकर अपुवकरणं अणुपविठुस्स अणते जाव केवलवरनाणदंसणे समुप्पन्ने । ८३। तेणं कालेणं० सव्वदेवाणं आसणातिंचलंति समोसढा सुणेति अठ्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति, तते णं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरुढा सव्विड्ढीए जेणेव मल्ली अ० जाव पज्जुवासति, तते गं मल्ली अ० तेसिं महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं थमं कहेति परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया, चोइस व्विणो० अणते केवले सिद्धा, तते णं मल्ली अरहा सहस्संबवणाओ निक्खमति त्ता बहिया जणवयविहारं विहरइ, मल्लिस्सणं० भिसगपामोक्खा अट्ठावीसंगणा अट्ठावीसंगणहरा होत्था, मल्लिस्सणं अरहओ चत्तालीसं सभणसाहस्सीओ उक्को० बंधुमतिपाभोक्खाओ | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal