SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir |तुब्भेणं देवाणुपिया! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सके देविंद देवराया मणोरमाए दक्खिणिलं उवरिल्लं बाहं गेण्हति ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेहति चभरे दाहिणिल्लं हेडिल्लं० बली उत्तरिल्लं० हेट्ठिलं अवसेसा देवा जहारिहं मनोरमं सीयं परिवहंति, पुब्बिं उक्खित्ता माणुस्सेहिं तो हठ्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥१३॥ चलचवलकुंडल(प्र० भूसण )धरा छच्छंदविउव्वियाभरणधारी । देविंददाणविंदा वहति सीयं जिणिवत्स ॥१४॥ तते गं मल्लिस्स अहओ भणोरमं सीयं दुरुढस्स इमे अट्ठमंगलगा पुरतो अहामु० एवं निगमो जहा जमालिस्स, तते णं मल्लिस्स अरहो। निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहि० गाहा जाव परिधावंति, तते गं मल्ली अहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पच्चोरुभति त्ता आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे० मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ (प्र० साहरइ), तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिकट्ट सामाइयचरित्तं पडिवजति, जंसमयं च णं मल्ली अहा चरित्तं पडिवज्जति समयं च णं देवाणं माणुस्साण य णिग्धोसे तुरियनिणायगीयवातियनिग्धोसे य सकस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जंसमयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्ने समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपजवनाणे समुप्पन्ने, भल्ली णं अहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्हलसमयंसि अट्ठभेणं भत्तेणं अपाणएणं ॥ श्रीजाताधर्मकथाङ्गम् ॥ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy