________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं | अणगार सहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे ।६२। तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालातिक्कंतेहि | पमाणाइकं तेहि य णिच्चं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूता (रोगायंके पा० ) उज्जला जाव दुरहियासा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकेणं सुक्के० जाए यावि होत्या, तते णं से सेलए अन्नया कदाई पुव्वाणुपुव्विं चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमं० पज्जुवासति, तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुक्कं भुक्खं जाव सव्वाबाहं सरोगं पासति त्ता एवं वदासी अहं णं भंते तुब्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसह भेसज्जेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुब्भेणं भंते ! मम जाणसालासु समोसरह फासूअं एसणिजं पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह, तते णं से सेलए अणगारे | मंडुयस्स रन्नो एयम तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नम॑सति त्ता जामेव दिसिं पाउब्भूति तामेव दिसिं पडिगए, तते णं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहिं अणगारसएहिं (सद्धिं) सेलगपुरमणुपविसति त्ता जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति ता फासूयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति ता एवं वदासी तुब्भे पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
९४
www.kobatirth.org
For Private And Personal