________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
जाव पव्वयामि, तुब्भेणं देवाणुप्पिया! किं करेह किंववसह किं वा ते (प्र० भे) हियइच्छियंति?, तते णं ते पंथयपाभोक्खा पंचमंतिसया || सेलगं रायं एवं वदासी जइ णं तुब्भे देवा० संसार जाव पव्वयह (अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा आलंबे वाx ) अम्हेविय णं देवा० संसारभयव्विग्गा जाव पव्वयामो जहा देवाणुप्पिया ! अहं बहुसु कजेसु य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपाभोक्खे पंच मंतिसए एवं व०-जति णं देवाणु० तुब्भे संसार जाव पव्वयह तं गच्छह णं देवा० सुएसु २ कुडुंबेस जेटे पुत्ते कुडुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरुढा समाणा मम अंतियं पाउब्भवहत्ति, तहेव पाउभवंति, तते णं से सेलए राया पंच मंतिसयाई पाउब्भवमाणातिं पासति त्ता हट्टतुढे कोडुंबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्समहत्थं जावरायाभिसेयं उवट्ठवेह० अभिसिंचति जाव राया विहरति, तते णं से सेलए मंडुयं रायं आपुच्छइ, तते णं से मंडुए राया कोडुंबियपुरिसे० एवं वदासी खियामेव सेलगपुरं नगरं आसित्त जाव गंधवट्टिभूतं करेह य कारवेह यत्ता एयमाणत्तियं पच्चप्पिणह, तते णं से मंडुए दोच्चंपि कोडुंबियपुरिसे सदावेह त्ता एवं वदासी खिय्यामेव सेलगस्स रनो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्सतहेवणवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गह गहाय सीयं दुरुहंति, अवसेसं तहेव जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति त्ता बहूहिं चउत्थ जाव विहरति, तए णं से सुए सेलयस्स अणगारस्स ताई पंथययामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति, तते णं से सुए अत्रया क्याई सेलगपुराओ ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal