________________
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वणस्सइकाइयाणं, बेइंदियाणं पुच्छा, गोयमा ! दुविहे पणिहाणे पं० तं०-वपिणिहाणे य कायपणिहाणे य, एवं जाव चउरिंदियाणं, ||सेसाणं तिविहेऽवि जाव वेमाइणयाणं, कतिविहे णं भंते! दुष्पणिहाणे पं०?, गोयमा ! तिविहे दुष्पणिहाणे पं० तं० मणदुष्प्पणिहाणे जहेव पणिहाणणं जहेव पणिहाणणं दंडगो भणिओ तहेव दुष्पणिहाणेणवि भाणियव्वो, कतिविहे णं! सुप्पणिहाणे पं० ?, गोयमा ! |तिविहे सुप्पणिहाणे पं०तं०-मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, मणुस्साणं भंते! कइविहे सुप्पणिहाणे पं०?, एवं चेव । सेवं भंते २ जाव विहरति, नए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ । ६३४ । तेणं कालेणं० रायगिहे नामं नगरे गुण सिलए चेइए वन्नओ जाव पुढवीसिलापट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अनुत्थिया परिवसंति, तं०कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्त्रे एवं ?, तत्थ णं रायगिहे नगरे मदुए नामं समणोवासए परिवसति अड्ढे जाव अपरिभूए अभिगयजीवाजीवे जाव विहरति, तए णं समणे भगवं म० अन्नया कदायि पुव्वाणुपुव्विं चरमाणे | जाव समोसढे परिसा पडिगया जाव पज्जुवासति, तए णं मददुए समणोवासए इमी से कहाए लद्धट्ठे समाणे हट्ठतुट्ठ जाव हियए ण्हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति त्ता पादविहार चारेणं रायगिहं नगरं जाव निग्गच्छति ता तेसिं अन्न उत्थियाणं अदूरसामंतेणं वीयीवयति, तए णं ते अन्नउत्थिया मदुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति त्ता अन्नमन्नं सहावेंति त्ता एवं वयासी एवं खलु देवाणुपिया! अम्हं इमा कहा अविउप्पकडा इमं च णं मदुए समणोवासए अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया!
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
३०
For Private And Personal