________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| अम्हे जीवाभो, तओ पच्छ। अम्हेहिं जाव पव्वइहिसि, तए णं से जमाली खत्तियकुमारे अम्मापियरी एवं वयासी नहाविणं तं अभ्मताओ!||
जन्नं तुझे मम एवं वयह एवं खलु जाया ! निगंथे पावयणे सच्चे अणुत्तरे केवलिए तं चेव जाव पव्वइहिसि, एवं खलु अम्मताओ ! निगंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स नो खलु एत्थं किंचिवि दुक्करं करणयाए, तं इच्छामि णं अमताओ! तुझेहिं अब्भणुनाए समाणे समणस्स भगवओ महावीरस्सज' ५ पव्वइत्तए, तए णं जमालिं खत्तियकुमारं अम्मापियो जाहे नो संचाएंति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहि य आघव। . य पत्रवणाहि य० आधवेत्तए वा जाव विनवेत्तए वा ताहे अकामए चेव जमालिस्स खत्तियकुमारस्स निक्खमणं अणुमनित्था ३८३। तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सहावेइ त्ता एवं वयासी-खियामेव भो देवाणुप्पिया ! खत्तियकुंडग्गामं नगरं सब्भितरबाहिरियं आसियसंमजिओवलितं जहा उववाइए जाव पच्चप्पिणति, तए णं से जमालिस्स खत्तियकुमारस्स पिया दोच्चपि कोकुंबियपुरिसे सहावेइ त्ता एवं व्यासी खिय्यामेव भो देवाणुप्पिया! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उवट्ठवेह, तए णं ते कोडुंबियपुरिसा तहेव जाव पच्चप्पिणंति, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्थाभिमुहं निसीयाति त्ता अट्ठसएणं सोवनियाणं कलसाणं एवं जहा रायप्पसेणइजे जाव अट्ठसएणं भोमेजाणं कलसाणं सव्विड्ढीए जाव रवेणं महया २ निक्खमणाभिसेगेणं अभिसिंचइत्ता कयल ॥ ॥श्रीभगवती सूत्रं ॥
For Private And Personal Use Only