________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| महया भडचडकर पहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ ता जेणेव माहणकुंडग्यामं नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ त्ता तुरए निगिण्हइत्ता रहं ठवेड़ ता रहाओ पच्चोरुहति ता पुष्फतंबोलाउहमादीयं वाहणाओ य विसज्जेइ ता एगसाडियं उत्तरासंगं करेइ ना आयंते (अहोए) चोक्खे परमसुइभूए अंजलिमउलिय( प्र०ग्ग) हत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ जाव तिविहाए पज्जुवासणाए पज्जुवासइ, तए णं समणे भगवं महावीरे जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसि जाव धम्मकहा जाव परिसा पडिगया, तए णं से जमाली खत्तियकुमारे समणर भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ट जाव उट्ठाए उट्ठेइ त्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसइ ता एवं वयासी सद्दहामि णं भंते ! निग्गंथं पावयणं पत्तियामि णं भंते ! निग्गंथं पावयणं रोएमि णं भंते ! निग्गंथं पावयणं अब्भुट्ठेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेयं तुज्झे वदह, जं नवरं देवाणुपिया ! अम्मापियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं० १३८२ । तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्टे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउग्घंटं आसरहं दुरुहेइ त्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ ना सकोरंट जाव धरिज्जमाणेणं महया भडचडगर जावपरिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छड़
॥ श्रीभगवती सूत्रं ॥
३८
पू. सागरजी म. संशोधित
For Private And Personal Use Only