________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- सचित्ताणं दव्वाणं विसरणयाए एवं जहा बितीयसए जाव तिविहाए पजुवासणयाए पजुवासति, पण सा देवाणंदा माहणी|| धम्मियाओ जाणध्यवराओ पच्चोरु भति त्ता बहूहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं| अभिगच्छइ, तं०-सचिताणं दव्वाणं विसरणयाए अचित्ताणं दव्वाणं अविभोयणयाए विणयोणयाए ायलट्ठीए चक्खुफासे अंजलिप्यगणं मास्स एगत्तीभावकणेणं जेणेव सभणे भगवं महावीरे तेणेव उवागच्छ३ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं प्याहिणं करेइ त्ता वंदइ नभसइ त्ता उसभदत्तं माहणं पुरओक्टु ठिया चेव सपरिवारा सुस्सूसमाणी णभसमाणी अभिमुहाविणएणं पंचलिउडा जाव पजुवासइ । ३७९। तए णं सा देवणंदा भाहणी आगयपण्हा(प्र० ण्हु )या पप्फुयलोयणा संवरियवलयहबाहा कंचुयपरिक्खित्तिया धाराहयकलंबगंपिव समूसवियरोमकूवा समणं भगवं महावीरं अणिमिसाए ट्ठिीए देहमाणी २ चिट्ठति, भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति त्ता एवं वयासी किण्णं भंते ! एसा देवाणंदा पाहणी आगयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए दिट्ठीए देहमाणी २ चिट्ठइ ?, गोयमादि समणे भगवं महावीरे भगवं महावीरे भगवं गोयमं एवं क्यासी एवं खलु गोयमा ! देवाणंदा माहणी मम अभ्मगा, अहनं देवाणंदाए माहणीए अत्तए, तए णं सा देवाणंदा माहणी तेणं पुवपुत्तसिणेहाणुराएणं आगयपण्हया जाव सभूसवियरोमकूवा मम अणिमिसाएदिट्ठीए देहभाणी २ चिट्ठई ॥३८०। तए णं समणे भगवं महावीरे उसमदत्तस्स माहणस्स देवाणंदाए माहणीए तीसे य महतिभहालियाए इसिपरिसाए जाव परिसा ॥श्रीभगवती सूत्र॥
पू. सागरजी म. संशोधित
३४
For Private And Personal Use Only