________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पविलेति वा न य पाणियं पियइ सेत्तं तयापाणए, से किं तं सिंबलिपाणए ?, २ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं । वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए, से किं तं सुद्धपाणए ?, २ जण्णं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए दो मासे कट्ठसंथारोवगए दो मासे दब्भसंथारोवगए, तस्स णं बहुपडिपुत्राणं छण्हं मासाणं अंतिमराइए इमे दो देवा महढिया जाव महेसक्खा अंतियं पाउब्भवंति, तं० पुन्नभद्दे य माणिभद्दे य, तए णं ते देवा सीयनएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जे णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति, जेणं ते देवे नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरीरंगं झामेति त्ता तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए, तत्थ णं सावन्थीए नयरीए अयंपुले णामं आजीविओवासए परिवसइ अड्ढे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुव्वर त्तावर त्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अम्मत्थिए जाव समुप्यजित्था किंसंठिया हल्ला पं० ?, तए णं तस्स अयंपुलस्स आजीओवासगस्स दोच्चंपि अयमेयारूवे अब्भत्थिए जाव समुप्यज्जित्था एवं खलु ममं धम्मायरिए धम्मोवदेसर गोसाले मंखलिपुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे | आजीवियसमएणं अप्पाणं भावेमाणे विहरड़, तं सेयं खलु मे कल्लं जाव जलते गोसालं मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता इमं
॥ श्रीभगवती सूत्रं ॥
२३१
पू. सागरजी म. संशोधित
For Private And Personal Use Only