________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||५५३ | अज्जोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं व्यासी जावतिए णं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए । सरीरगंसि तेये निसट्टे से णं अलाहि पज्जत्ते सोलसण्हं जणवयाणं तं०-अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्थाणं पाढा (प्र० ढगा ) णं लाढाणं वजाणं मोली (प्र० माला )णं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादण्याए भासीकरणयाए, जंपिय अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरड़ तस्सविय णं वजस्स पच्छादणट्टयाए इमाई अटु चरिभाई पन्त्रवेति, तं०चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकम्मे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिला कंटए संगामे अहं च णं इमीसे ओसप्पिणीए चवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं, जंपिय अज्जो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ तस्सविय णं वज्जस्स पच्छादणट्टयाए इमाई चत्तारि पाणगाई पन्नवेति, से किं तं पाणए?, पाणए चउव्विहे पं० तं०-गोपुट्ठए हत्थमद्दियए आयवतत्तए सिलाप भट्टए, सेत्तं पाणए, से किं तं अपाणए?, अपाणए चउव्विहे पं० तं० थालपाणए त (भ)यापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए ?, २ | जण्णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगहत्थेहिं परामुसइ न य पाणियं पियइ सेत्तं थालपाणए, से किं तं तयापाणए?, २ जण्णं अंब वा अंबाडगं वा जहा पओगपदे जाव बोरं वा जिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा
॥ श्री भगवती सूत्रं ॥
२३०
पू. सागरजी म. संशोधित
For Private And Personal Use Only