SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | कुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ ता एवं व्यासी एहि ताव आणंदा! इओ एगं महं उवमियं निसामेहि, तए णं से| | आणंदे थेरे गोसालेणं मंखलिपुत्त्रेणं एवं वृत्तेसमाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति, तए णं से गोसाले मंखलिपुत्ते आणंद थेरं एवं व्यासी एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केई उच्चावगा वणिया अत्यअत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्यपिवासा अन्थगवेसणयाए णाणाविहविउलपणियभंडमायाए सगडी सागडेणं सुबहं भत्तपाणपत्थयणं गहाय एवं महं अगामियं अणोहियं छित्रावायं दीहमद्धं अडविं अणुष्पविट्ठा, तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए कंचि देसं अणुष्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे २ झीणे, तए णं ते वणिया झीणोदता समाणा तण्हाए परज्झमाणा अन्नमन्ने सद्दावेंति ता एवं व० एवं खलु देवाणुप्पिया! अम्हं इमीसे अगामियाए जाव अडवीए कंचि देसं अणुष्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे २ झीणे तं सेयं खलु देवाणुपिया ! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमठ्ठे पडिसुर्णेति ता तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति, उदगस्स सव्वओ समंता भग्गणगवेसणं करे माणा एवं महं वणसंडं आसादेति किण्हं किण्हो भासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं, तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेंति, तस्स णं वम्मीयस्स चत्तारि वष्णुओ अब्भुग्गयाओ अभिनिसढाओ तिरियं ॥ श्रीभगवती सूत्रं ॥ पू. सागरजी म. संशोधित २१६ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.021006
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Pragnapti Sutra Part 02 Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy